A 1171-30 Gāyatryaṣṭottaraśatanāmastotra
Manuscript culture infobox
Filmed in: A 1171/30
Title: Gāyatryaṣṭottaraśatanāmastotra
Dimensions: 15.8 x 7.9 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 2005
Acc No.: NAK 4/3109
Remarks:
Reel No. A 1171-30
Inventory No. 94386
Title Gāyatryaṣṭottaraśatanāmastotra
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete and undamaged
Size 15.8 x 7.9 cm
Folios 6
Lines per Folio 7
Foliation figures in both margins of the verso side; marginal title gā.sa in the upper left-hand margin
Scribe Bhuvaneśvaraśarman
Date of Copying VS 2005, ŚS 1870
Place of Deposit NAK
Accession No. 4/3109
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || śrīmate rāmānujāya namaḥ ||
śrīrāmacandra uvāca ||
viśvāmitra mahāprājña gādhiputra mahāvrata ||
śatam aṣṭottaraṃ nāmnāṃ gāyatryā brūhi mokṣadaṃ || 1 ||
viśvāmitra uvāra ||
sādhu pṛṣṭaṃ tvayā prājña raghuvaṃśasamudbhava ||
gāyatryāś caiva sāvitryāḥ sarasvatyās tavādhunā || 2 ||
śatam aṣṭottaraṃ nāma śṛṇu tattvena rāghava ||
śṛṇvatāṃ pātakaharam ajñānatimirāpaham || 3 ||
gāyantaṃ trāyate yasmād gāyatrī sābhidhīyate ||
tapaḥ kuru mahārāja sarvān kāmān avāpsyasi || 4 ||
oṃ asya śrīgāyatryaṣṭottaraśatanāmastotrasya brahmaviṣṇumaheśvarā ṛṣayo(!) ṛgyajuḥsāmātharvāṇāñ chandāṃsi brahmasvarūpiṇyo gāyatrīsāvitrīsarasvatyo devatās tad bījaṃ bhargaḥ śaktiḥ dhiyaḥ kīlakaṃ mamābhīṣṭasiddhyarthe pāṭhe viniyogaḥ ||
taruṇādityasaṃkāśā sahasranayanojvalā ||
vicitramālyavasanā tuhinācalasaṃsthitā || 5 || (fol. 1v1–2v3)
End
namas te karuṇāmūrte namas te bhaktavatsale ||
gāyatrīṃ pūjayed yas tu nāmnām aṣṭottaraiḥ śataiḥ || 23 ||
tasya puṇyaphalaṃ vaktuṃ brahmaṇāpi na śakyate ||
prātaḥkāle ca madhyāhne sāyāhne vā dvijottamāḥ || 24 ||
ye paṭhantīha loke smin sarvān kāmān avāpnuyuḥ ||
paṭhanād eva gāyatryā nāmnāṃ aṣṭottaraṃ śatam || 25 ||
brahmahattyādipāpebhyo mucyate nātra saṃśayaḥ ||
dine dine paṭhed yas tu gāyatryā stavam uttamam || 26 ||
sa naro mokṣam āpnoti punarāvṛttivarjitam ||
putrapradam aputrāṇāṃ daridrāṇāṃ dhanapradam || 27 ||
rogiṇāṃ rogaśamanaṃ sarvaiśvaryapravarddhanam ||
kim atra bahunoktena stotraṃ bahuphalapradam || 28 || (fol. 5r1–5v6)
Colophon
iti śrīviśvāmitrasaṃhitāyāṃ viśvāmitrarāmacandrasaṃvāde
gāyatryaṣṭottaraśatanāmastotraṃ sampūrṇaṃ śubham || ||
2005 sāl śāke 1820 mārga 22 gate roja 3 taddine likhitam idaṃ bhuvaneśvaraśarmaṇā || śubhaṃ bhūyāt || || || śrī ||
(fol. 5v6–6r4)
Microfilm Details
Reel No. A 1171/30
Date of Filming 12-01-87
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 10-07-2003