A 1171-30 Gāyatryaṣṭottaraśatanāmastotra

Manuscript culture infobox

Filmed in: A 1171/30
Title: Gāyatryaṣṭottaraśatanāmastotra
Dimensions: 15.8 x 7.9 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 2005
Acc No.: NAK 4/3109
Remarks:

Reel No. A 1171-30

Inventory No. 94386

Title Gāyatryaṣṭottaraśatanāmastotra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete and undamaged

Size 15.8 x 7.9 cm

Folios 6

Lines per Folio 7

Foliation figures in both margins of the verso side; marginal title gā.sa in the upper left-hand margin

Scribe Bhuvaneśvaraśarman

Date of Copying VS 2005, ŚS 1870

Place of Deposit NAK

Accession No. 4/3109

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || śrīmate rāmānujāya namaḥ ||

śrīrāmacandra uvāca ||

viśvāmitra mahāprājña gādhiputra mahāvrata ||
śatam aṣṭottaraṃ nāmnāṃ gāyatryā brūhi mokṣadaṃ || 1 ||

viśvāmitra uvāra ||

sādhu pṛṣṭaṃ tvayā prājña raghuvaṃśasamudbhava ||
gāyatryāś caiva sāvitryāḥ sarasvatyās tavādhunā || 2 ||

śatam aṣṭottaraṃ nāma śṛṇu tattvena rāghava ||
śṛṇvatāṃ pātakaharam ajñānatimirāpaham || 3 ||

gāyantaṃ trāyate yasmād gāyatrī sābhidhīyate ||
tapaḥ kuru mahārāja sarvān kāmān avāpsyasi || 4 ||

oṃ asya śrīgāyatryaṣṭottaraśatanāmastotrasya brahmaviṣṇumaheśvarā ṛṣayo(!) ṛgyajuḥsāmātharvāṇāñ chandāṃsi brahmasvarūpiṇyo gāyatrīsāvitrīsarasvatyo devatās tad bījaṃ bhargaḥ śaktiḥ dhiyaḥ kīlakaṃ mamābhīṣṭasiddhyarthe pāṭhe viniyogaḥ ||

taruṇādityasaṃkāśā sahasranayanojvalā ||
vicitramālyavasanā tuhinācalasaṃsthitā || 5 || (fol. 1v1–2v3)

End

namas te karuṇāmūrte namas te bhaktavatsale ||
gāyatrīṃ pūjayed yas tu nāmnām aṣṭottaraiḥ śataiḥ || 23 ||

tasya puṇyaphalaṃ vaktuṃ brahmaṇāpi na śakyate ||
prātaḥkāle ca madhyāhne sāyāhne vā dvijottamāḥ || 24 ||

ye paṭhantīha loke smin sarvān kāmān avāpnuyuḥ ||
paṭhanād eva gāyatryā nāmnāṃ aṣṭottaraṃ śatam || 25 ||

brahmahattyādipāpebhyo mucyate nātra saṃśayaḥ ||
dine dine paṭhed yas tu gāyatryā stavam uttamam || 26 ||

sa naro mokṣam āpnoti punarāvṛttivarjitam ||
putrapradam aputrāṇāṃ daridrāṇāṃ dhanapradam || 27 ||

rogiṇāṃ rogaśamanaṃ sarvaiśvaryapravarddhanam ||
kim atra bahunoktena stotraṃ bahuphalapradam || 28 || (fol. 5r1–5v6)

Colophon

iti śrīviśvāmitrasaṃhitāyāṃ viśvāmitrarāmacandrasaṃvāde gāyatryaṣṭottaraśatanāmastotraṃ sampūrṇaṃ śubham ||    ||
2005 sāl śāke 1820 mārga 22 gate roja 3 taddine likhitam idaṃ bhuvaneśvaraśarmaṇā || śubhaṃ bhūyāt ||    ||    || śrī || (fol. 5v6–6r4)

Microfilm Details

Reel No. A 1171/30

Date of Filming 12-01-87

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 10-07-2003